Dwadash Jyotirlinga Stotram - Complete meaning and benefits of chanting
Wed - Apr 10, 2024
5 min read
Share
The "Dwadash Jyotirlinga Stotram" is a sacred hymn dedicated to the twelve Jyotirlingas, which are considered the holiest abodes of Lord Shiva. In this hymn, each verse praises one of the twelve Jyotirlingas, highlighting their significance and divine attributes. Reciting or listening to this stotram is believed to bestow blessings, remove sins, and grant spiritual merit. It is often recited by devotees as a form of worship and to seek the blessings of Lord Shiva for spiritual upliftment and fulfillment of desires.
Stotra
Saurāṣhṭradeshe vishade’tiramye jyotirmayan chandrakalāvatansam ।
Bhaktipradānāya kṛupāvatīrṇan tan somanāthan sharaṇan prapadye ॥1
Shrīshailashṛunge vibudhātisange tulādritunge’pi mudā vasantam ।
Tamarjunan mallikapūrvamekan namāmi sansārasamudrasetum ॥2
Avantikāyāan vihitāvatāran muktipradānāya ch sajjanānām ।
Akālamṛutyoah parirakṣhaṇārthan vande mahākālamahāsuresham ॥3
Kāverikānarmadayoah pavitre samāgame sajjanatāraṇāya ।
Sadaivamāndhātṛupure vasantamonkāramīshan shivamekamīḍe ॥4
Pūrvottare prajvalikānidhāne sadā vasantan girijāsametam ।
Surāsurārādhitapādapadman shrīvaidyanāthan tamahan namāmi ॥5
Yāmye sadange nagare’tiramye vibhūṣhitāngan vividhaishcha bhogaiah ।
Sadbhaktimuktipradamīshamekan shrīnāganāthan sharaṇan prapadye ॥6
Mahādripārshve ch taṭe ramantan sampūjyamānan satatan munīndraiah ।
Surāsurairyakṣha mahoragāḍhyaiah kedāramīshan shivamekamīḍe ॥7
Sahyādrishīrṣhe vimale vasantan godāvaritīrapavitradeshe ।
Yaddharshanātpātakamāshu nāshan prayāti tan tryambakamīshamīḍe ॥8
Sutāmraparṇījalarāshiyoge nibadhya setuan vishikhairasankhyaiah ।
Shrīrāmachandreṇ samarpitan tan rāmeshvarākhyan niyatan namāmi ॥9
Yan ḍākinishākinikāsamāje niṣhevyamāṇan pishitāshanaishcha ।
Sadaiv bhīmādipadaprasiddan tan shankaran bhaktahitan namāmi ॥10
Sānandamānandavane vasantamānandakandan hatapāpavṛundam ।
Vārāṇasīnāthamanāthanāthan shrīvishvanāthan sharaṇan prapadye ॥11
Ilāpure ramyavishālake’smin samullasantan ch jagadvareṇyam ।
Vande mahodāratarasvabhāvan ghṛuṣhṇeshvarākhyan sharaṇam prapadye ॥12
Stotra with meaning
Saurashtradeshe vishdeytirmye jyotirmayam chandrakalavatamsam.
Bhaktipradanaya kripavatirnam tan somnath sharanam prapadye ॥1
Meaning - Yah saurāṣhṭra ke vishāl evan sundar kṣhetra mean sthit hai।
Maian us chandramā ke swāmī kī sharaṇ letā hūan jo bhakti pradān karane ke lie apanī dayā mean avatarit hue haian
Shrīshailashṛunge vibudhātisange tulādritunge’pi mudā vasantam ।
Tamarjunan mallikapūrvamekan namāmi sansārasamudrasetum ॥2
Meaning - Vasanta ṛutu ko shrīshail parvat ke shikhar par khushī se bitāyā jātā hai, jo devatāoan ke bahut karīb hai। Maian us arjun ko praṇām karatā hūan, jo chamelī se pahale hai, is sansār ke sāgar kā pul hai
Avantikayan Vihitavataram Muktipradanay Cha Sajjananaam.
Untimely Death: Preserving Artham Vande Mahakalamahasuresham ॥3
Meaning - Bhaktoan ko mukti pradān karane ke lie unhoanne avantikā mean avatār liyā।
Asāmayik mṛutyu se merī rakṣhā karane ke lie maian rākṣhasoan ke mahān swāmī mahākāl ko namaskār karatā hain
Kāverikānarmadayoah pavitre samāgame sajjanatāraṇāya ।
Sadaivamāndhātṛupure vasantamonkāramīshan shivamekamīḍe ॥4
Meaning - Kāverī aur narmadā ke pavitra sangam par puṇyoan ko bachāne ke lie।
Maian un bhagavān shiv kī pūjā karatā hūan jo sadaiv mandhātrī nagar mean nivās karate haian
Pūrvottare prajvalikānidhāne sadā vasantan girijāsametam ।
Surāsurārādhitapādapadman shrīvaidyanāthan tamahan namāmi ॥5
Yah uttara-pūrva mean, prajvalikā nidhānā mean, apane parvatoan ke sāth sadaiv vasantamān rahatā hai।Maian un kamal charaṇoan ko namaskār karatā hūँ jinakī pūjā devatā aur dānav donoan karate haian.
Yāmye sadange nagare’tiramye vibhūṣhitāngan vividhaishcha bhogaiah ।
Sadbhaktimuktipradamīshamekan shrīnāganāthan sharaṇan prapadye ॥6
Dakṣhiṇ kā sadāangā nagar atyanta sundar aur vividh sukhoan se vibhūṣhit hai।
Maian sachchī bhakti aur mukti ke dātā, sarpoan ke ek bhagavān kī sharaṇ letā hain
Mahādripārshve ch taṭe ramantan sampūjyamānan satan munīndraiah ।
Surāsurairyakṣha mahoragāḍhyaiah kedāramīshan shivamekamīḍe ॥7
Unhoanne baḍa़e-baḍa़e parvatoan ke taṭ par ānanda uṭhāyā aur lagātār mahān ṛuṣhiyoan dvārā unakī pūjā kī jātī thī। Maian devatāoan, rākṣhasoan, yakṣhoan aur mahān nāgoan se ghire hue kedār ke swāmī bhagavān shiv kī hī pūjā karatā hūan।
Sahyādrishīrṣhe vimale vasantan godāvaritīrapavitradeshe ।
Yaddharshanātpātakamāshu nāshan prayāti tan tryambakamīshamīḍe ॥8
Yah sahyādri ke shīrṣha par godāvarī ke taṭ par ek pavitra sthān par sthit hai।
Maian un bhagavān tryanbak kī pūjā karatā hūan jinakī dṛuṣhṭi se sabhī pāp turanta naṣhṭa ho jāte haian.
Sutāmraparṇījalarāshiyoge nibadhya setuan vishikhairasankhyaiah ।
Shrīrāmachandreṇ samarpitan tan rāmeshvarākhyan niyatan namāmi ॥9
Unhoanne tāmrapatrit jal ke samūh ke sanyojan mean asankhya bāṇoan se pul bāँdha diyā।
Maian shrī rāmachandra dvārā pradatta us sthir bhagavān rām ko namaskār karatā hūँ
Yan ḍākinishākinikāsamāje niṣhevyamāṇan pishitāshanaishcha ।
Sadaiv bhīmādipadaprasiddan tan shankaran bhaktahitan namāmi ॥10
Ḍāyanoan aur ḍāyanoan kī sangati mean usakī sevā kī jātī thī aur use māansa khilāyā jātā thā।
Maian un bhagavān shiv ko namaskār karatā hūan jo sadaiv bhīm ādi nāmoan se jāne jāte haian aur jo apane bhaktoan ke shubhachiantak haian
Sānandamānandavane vasantamānandakandan hatapāpavṛundam ।
Vārāṇasīnāthamanāthanāthan shrīvishvanāthan sharaṇan prapadye ॥11
Ānandamaya ānanda ke jangal mean ānanda kī kaliyāँ fūṭ rahī haian, aur pāpoan kā samūh naṣhṭa ho gayā hai। Maian vārāṇasī ke bhagavāna, anāthoan ke bhagavāna, brahmāanḍa ke bhagavān kī sharaṇ letā hūan
Ilāpure ramyavishālake’smin samullasantan ch jagadvareṇyam ।
Vande mahodāratarasvabhāvan ghṛuṣhṇeshvarākhyan sharaṇam prapadye ॥12
Ilāpurā ke is khūbasūrat aur vishāl shahar mean duniyā kā sarvashreṣhṭha fala-fūl rahā hai।
Maian unhean namaskār karatā hūan jinakā svabhāv adhik udār hai aur maian unakī sharaṇ letā hūan jinhean ghṛuṣhṇeshvar ke nām se jānā jātā hai
Who can chantDwadash Jyotirlinga Stotram & When to chant?
1. Blessings of Lord Shiva: Invoking the Dwadash Jyotirlinga Stotram brings blessings from Lord Shiva, the supreme deity.
2. Removal of Sins: Reciting this stotram is believed to cleanse one's soul and remove sins accumulated over lifetimes.
3. Spiritual Merit: It bestows spiritual merit upon the devotee, aiding in their spiritual growth and evolution.
4. Fulfillment of Desires: Devotees believe that chanting this stotram with devotion can lead to the fulfillment of their desires and aspirations.
5. Protection: The stotram is considered a form of divine protection, shielding the devotee from negative energies and obstacles on their spiritual path.
6. Inner Peace: Listening to or chanting the Dwadash Jyotirlinga Stotram can bring about a sense of inner peace and tranquility.
7. Connection with Sacred Sites: Even if unable to physically visit the Jyotirlinga shrines, reciting this stotram allows devotees to connect with these sacred sites spiritually.
8. Divine Grace: It is believed that reciting this stotram with sincerity and devotion attracts the divine grace of Lord Shiva, leading to spiritual upliftment and enlightenment.
Who can chant Dwadash Jyotirlinga Stotram & When to chant?
The Dwadash Jyotirlinga Stotram (द्वादश ज्योतिर्लिङ्ग स्तोत्रम्) can be chanted by anyone seeking the blessings of Lord Shiva associated with the twelve Jyotirlingas. There are no specific restrictions regarding who can recite this stotram. Devotees from all walks of life, regardless of age, gender, or background, can chant the Dwadash Jyotirlinga Stotram to invoke the divine grace of Lord Shiva.
As for when to chant the Dwadash Jyotirlinga Stotram, it can be recited at any time, but there are certain auspicious occasions and days that are considered particularly suitable for its recitation.
How to chant the stotram?
Before chanting the Shiv Raksha Stotra, here are some traditional practices that devotees may follow to prepare for a more focused and meaningful experience:
Inner Cleanliness: Take a bath or wash your hands and face to feel physically clean. This can symbolize inner purification as well.
Peaceful Environment: Find a quiet, clean space free from distractions where you can focus on the chanting.
Simple Attire: Wear comfortable and clean clothes that allow you to sit comfortably.
Devotional Mindset: Approach the chanting with reverence and devotion to Lord Shiva. Set an intention for your chanting, whether it's seeking protection, peace, or spiritual growth.
Prayer (Optional): You can offer a short prayer to Lord Shiva before chanting, expressing your gratitude and seeking his blessings.
Share